Menu

Please Select Your Language Yajurveda
Script
Sanskrit Tamil Kannada Telugu Malayalam English

You Have Selected संस्कृत Sanskrit

Ganapati Atharva Sheersham

ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्ठु॒वाग्ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ । 

SRI SUKTAM

ओम् ॥ हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् ।
च॒न्द्रां हि॒रण्म॑यीं-लँ॒क्ष्मीं जात॑वेदो म॒ आव॑ह॥ 

DURGA SUKTAM

ओम् ॥ जा॒तवे॑दसे सुनवाम॒ सोम॑ मरातीय॒तो निद॑हाति॒ वेदः॑ ।
स नः॑ पर्-ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒ताऽत्य॒ग्निः ॥ 

PURUSHA SUKTAM

ॐ तच्छं॒-योँरावृ॑णीमहे । गा॒तुं-यँ॒ज्ञाय॑ । गा॒तुं-यँ॒ज्ञप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शं नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॑ष्पदे ।

Narayana suktham

ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥

Mantra pushpam

यो॑ऽपां पुष्पं॒-वेँद॑ पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति । च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚ । पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति । 

Shanthi mantarm

पृ॒थि॒वी शा॒न्ता साग्निना॑ शा॒न्ता सामे॑ शा॒न्ता शुचग्ं॑ शमयतु । अ॒न्तरि॑क्षग्ं शा॒न्तं तद्वा॒युना॑ शा॒न्तं तन्मे॑ शा॒न्तग्ं शुचग्ं॑ शमयतु । 

Medha suktham

ॐ-यँश्छन्द॑सामृष॒भो वि॒श्वरू॑पः । छन्दो॒भ्योऽध्य॒मृता᳚थ्सम्ब॒भूव॑ । स मेन्द्रो॑ मे॒धया᳚ स्पृणोतु । अ॒मृत॑स्य देव॒धार॑णो भूयासम् । 

PANCHAMRUTA SNANAM

क्षीराभिषेकं । आप्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स्सोम॒वृष्णि॑यम् । भवा॒वाज॑स्य सङ्ग॒धे ॥ क्षीरेण स्नपयामि ॥

Sri laghunyasam

ॐ अथात्मानग्ं शिवात्मानग् श्री रुद्ररूपं ध्यायेत् ॥ शुद्धस्फटिक सङ्काशं त्रिनेत्रं पञ्च वक्त्रकम् ।

Sri Rudram

ॐ अथात्मानग्ं शिवात्मानग् श्री रुद्ररूपं ध्यायेत् ॥ शुद्धस्फटिक सङ्काशं त्रिनेत्रं पञ्च वक्त्रकम् ।

Sri chamakam

ॐ अग्ना॑विष्णो स॒जोष॑से॒माव॑र्धन्तु वां॒ गिरः॑ । द्यु॒म्नैर्वाजे॑भि॒राग॑तम् । वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च

You Have Selected தமிழ் Tamil

Ganapati Atharva Sheersham

॥ க³ணபத்யத²ர்வஶீர்​ஷோபனிஷத் (ஶ்ரீ க³ணேஷாத²ர்வஷீர்​ஷம்) ॥

SRI SUKTAM

ஓம் ॥ ஹிர॑ண்யவர்ணாம்॒ ஹரி॑ணீம் ஸு॒வர்ண॑ரஜ॒தஸ்ர॑ஜாம் ।

DURGA SUKTAM

ஓம் ॥ ஹிர॑ண்யவர்ணாம்॒ ஹரி॑ணீம் ஸு॒வர்ண॑ரஜ॒தஸ்ர॑ஜாம் ।

PURUSHA SUKTAM

ஓம் தச்ச²ம்॒ யோராவ்ரு॑ணீமஹே । கா॒³துஂ-யഁ॒ஜ்ஞாய॑ । 

Narayana suktham

ஓம் ஸ॒ஹ நா॑வவது । ஸ॒ஹ நௌ॑ பு⁴னக்து । ஸ॒ஹ வீ॒ர்யம்॑ கரவாவஹை ।

Mantra pushpam

யோ॑பாம் புஷ்பம்॒ வேத॑³ புஷ்ப॑வான் ப்ர॒ஜாவா᳚ன் பஶு॒மான் ப॑⁴வதி ।

Shanthi mantarm

ஆபோ॒ ஹிஷ்டா² ம॑யோ॒பு⁴வ:॒ । தா ந॑ ஊ॒ர்ஜே த॑³தா⁴தன । ம॒ஹேரணா॑ய॒ சக்ஷ॑ஸே 

Medha suktham

ஓயഁஶ்ச²ன்த॑³ஸாம்ருஷ॒போ⁴ வி॒ஶ்வரூ॑ப: । ச²ன்தோ॒³ப்⁴யோத்⁴-ய॒ம்ருதா᳚த்²ஸம்ப॒³பூ⁴வ॑

PANCHAMRUTA SNANAM

க்ஷீராபி⁴ஷேகம் ஆப்யா॑யஸ்வ॒ ஸமே॑து தே வி॒ஶ்வத॑ஸ்ஸம॒வ்ருஷ்ணி॑யம

Sri laghunyasam

ஓம் அதா²த்மானக்³ம் ஶிவாத்மானக்³ ஶ்ரீ ருத்³ரரூபம் த்⁴யாயேத் ॥

Sri Rudram

ஓம் அக்³னா॑விஷ்ணோ ஸ॒ஜோஷ॑ஸே॒மாவ॑ர்த⁴ன்து வாம்॒ கி³ர:॑ । 

Sri chamakam

ஓம் அக்³னா॑விஷ்ணோ ஸ॒ஜோஷ॑ஸே॒மாவ॑ர்த⁴ன்து வாம்॒ கி³ர:॑ । 

You Have Selected kannada ಕನ್ನಡ

Ganapati Atharva Sheersham

ಓಂ ಅಗ್ನಾ॑ವಿಷ್ಣೋಸ॒ಜೋ-ಷ॑ಸೇ॒ಮಾವ॑ರ್ಧಂತುವಾಂ॒ಗಿರಃ॑ । ದ್ಯು॒ಮ್ನರ್ವಾಜೇ॑ಭಿ॒ರಾಗ॑ತಮ್ । 

SRI SUKTAM

ಓಮ್ ॥ ಹಿರ॑ಣ್ಯವರ್ಣಾಂ॒ ಹರಿ॑ಣೀಂ ಸು॒ವರ್ಣ॑ರಜ॒ತಸ್ರ॑ಜಾಮ್ ।
ಚಂ॒ದ್ರಾಂ ಹಿ॒ರಣ್ಮ॑ಯೀಂ-ಲಁ॒ಕ್ಷ್ಮೀಂ 

DURGA SUKTAM

ಓಮ್ ॥ ಜಾ॒ತವೇ॑ದಸೇ ಸುನವಾಮ॒ ಸೋಮ॑ ಮರಾತೀಯ॒ತೋ ನಿದ॑ಹಾತಿ॒ ವೇದಃ॑ ।

PURUSHA SUKTAM

ಓಂ ತಚ್ಛಂ॒-ಯೋಁರಾವೃ॑ಣೀಮಹೇ । ಗಾ॒ತುಂ-ಯಁ॒ಜ್ಞಾಯ॑ । ಗಾ॒ತುಂ-ಯಁ॒ಜ್ಞಪ॑ತಯೇ । ದೈವೀ᳚ ಸ್ವ॒ಸ್ತಿರ॑ಸ್ತು ನಃ ।

Narayana suktham

ಓಂ ಸ॒ಹ ನಾ॑ವವತು । ಸ॒ಹ ನೌ॑ ಭುನಕ್ತು । ಸ॒ಹ ವೀ॒ರ್ಯಂ॑ ಕರವಾವಹೈ ।

Mantra pushpam

ಭ॒ದ್ರಂ ಕರ್ಣೇ॑ಭಿಃ ಶೃಣು॒ಯಾಮ॑ ದೇವಾಃ । ಭ॒ದ್ರಂ ಪ॑ಶ್ಯೇಮಾ॒ಕ್ಷಭಿ॒ರ್ಯಜ॑ತ್ರಾಃ । 

Shanthi mantarm

ಆಪೋ॒ ಹಿಷ್ಠಾ ಮ॑ಯೋ॒ಭುವಃ॒ । ತಾ ನ॑ ಊ॒ರ್ಜೇ ದ॑ಧಾತನ । ಮ॒ಹೇರಣಾ॑ಯ॒ ಚಕ್ಷ॑ಸೇ । 

Medha suktham

ಓಂ-ಯಁಶ್ಛಂದ॑ಸಾಮೃಷ॒ಭೋ ವಿ॒ಶ್ವರೂ॑ಪಃ । ಛಂದೋ॒ಭ್ಯೋಽಧ್ಯ॒ಮೃತಾ᳚ಥ್ಸಂಬ॒ಭೂವ॑ । 

PANCHAMRUTA SNANAM

ಕ್ಷೀರಾಭಿಷೇಕಂ ಆಪ್ಯಾ॑ಯಸ್ವ॒ ಸಮೇ॑ತು ತೇ ವಿ॒ಶ್ವತ॑ಸ್ಸೋಮ॒ವೃಷ್ಣಿ॑ಯಮ್ ।  

Sri laghunyasam

ಓಂ ಅಥಾತ್ಮಾನಗ್ಂ ಶಿವಾತ್ಮಾನಗ್ ಶ್ರೀ ರುದ್ರರೂಪಂ ಧ್ಯಾಯೇತ್ ॥ಶುದ್ಧಸ್ಫಟಿಕ ಸಂಕಾಶಂ 

Sri Rudram

ಓಂ ನಮೋ ಭಗವತೇ॑ ರುದ್ರಾ॒ಯ ॥
ನಮ॑ಸ್ತೇ ರುದ್ರ ಮ॒ನ್ಯವ॑ ಉ॒ತೋತ॒ ಇಷ॑ವೇ॒ ನಮಃ॑ ।

Sri chamakam

ಓಂ ಅಗ್ನಾ॑ವಿಷ್ಣೋ ಸ॒ಜೋಷ॑ಸೇ॒ಮಾವ॑ರ್ಧಂತು ವಾಂ॒ಗಿರಃ॑ । 

Nam sit amet magna a ex tincidunt faucibus nec nec velit. Pellentesque posuere ac metus vitae luctus. Vivamus congue leo ut posuere consectetur. Proin mattis turpis non dignissim faucibus. Aenean iaculis urna non purus consectetur, auctor suscipit elit cursus. Ut quis vehicula ex. Ut pulvinar velit sed nulla gravida, id euismod ipsum finibus
Nam sit amet magna a ex tincidunt faucibus nec nec velit. Pellentesque posuere ac metus vitae luctus. Vivamus congue leo ut posuere consectetur. Proin mattis turpis non dignissim faucibus. Aenean iaculis urna non purus consectetur, auctor suscipit elit cursus. Ut quis vehicula ex. Ut pulvinar velit sed nulla gravida, id euismod ipsum finibus
Nam sit amet magna a ex tincidunt faucibus nec nec velit. Pellentesque posuere ac metus vitae luctus. Vivamus congue leo ut posuere consectetur. Proin mattis turpis non dignissim faucibus. Aenean iaculis urna non purus consectetur, auctor suscipit elit cursus. Ut quis vehicula ex. Ut pulvinar velit sed nulla gravida, id euismod ipsum finibus

Veda Class At premises

Purpose / Objective

The Vedas are ancient texts that are considered to be the foundation of Hinduism and are believed to contain spiritual and ritual knowledge.

Mode of teaching:

We teach Veda Chanting Classes through “Guru Mukena” for individuals and groups.

  • These classes are designed to teach the correct way of pronouncing the mantras, which are sacred hymns found in the Vedas.
  • The classes are led by experienced teachers who are trained in the traditional method of passing on knowledge from a guru to a student.
  • In our Veda Chanting Classes, students will learn to chant the mantras by listening to the rendering of the mantras by the guru. This is considered to be the most effective way to learn the correct pronunciation and intonation of the mantras.
  • The classes can be taken in a group setting or on a one-to-one basis, depending on the student’s preference.
Eligibility
  • Person who has completed their Upanayanam
  • Knowledge and wisdom contained in the Vedas can be beneficial for individuals of all ages and backgrounds.
Benefit:
  • Students will gain a deeper understanding and appreciation of the Vedas and their place in Hinduism.